ધોરણ 6 સંસ્કૃત દ્રિતિય સત્ર પાઠ : 3 करोमि
प्रश्न – १.નીચે કૌંસમાં આપેલ આ ક્રિયાપદોના યોગ્ય રૂપ વડે ખાલી જગ્યા પૂરી વાક્ય બનાવો.
उदाहरण – अहं ___ ( पठ् )
ઉત્તર : पठामि
१.अहं ___ ( गच्छ् )
ઉત્તર : गच्छामि
२.अहं ___ ( लिख् )
ઉત્તર : लिखामि
३.अहं ___ ( खाद्)
ઉત્તર : खादामि
४.अहं ___ ( नम् )
ઉત્તર : नमामि
५.अहं ___ ( क्रीड् )
ઉત્તર : क्रीडामि
६.अहं ___ (तर् )
ઉત્તર : तरामि
७.अहं ___ ( नृत् )
ઉત્તર : नृत्यामि
८.अहं ___ ( पिब् )
ઉત્તર : पिबामि
९.अहं ___ ( चल्)
ઉત્તર : चलामि
१०.अहं ___ ( भ्रम्)
ઉત્તર : भ्रमामि
प्रश्न – २ ઉદાહરણ પ્રમાણે લખો.
उदाहरण – सुरेश: पठति । अहं ___।
ઉત્તર : पठामि
१.चेतना नमति । अहं __।
ઉત્તર : नमामि
२.मोहन: क्रीडति । अहं __।
ઉત્તર : क्रीडामि
३.आयुषी गायति । अहं__।
ઉત્તર : गायामि
४.गौतम: तरति । अहं __।
ઉત્તર : तरामि
५.रूपल: खादति । अहं ___।
ઉત્તર : खादामि
६.धृमिता पश्यति। अहं ___।
ઉત્તર : पश्यामि
७.उषा लिखति । अहं ___।
ઉત્તર : लिखामि
८.कुसुम पठति । अहं ___।
ઉત્તર : पठामि
९.सुरेश: खेलति । अहं ___।
ઉત્તર : खेलामि
१०. माला वदति । अहं ___।
ઉત્તર : वदामि
प्रश्न – ३ નીચેના પ્રશ્નોના ઉત્તર માટે સાચો વિકલ્પ પસંદ કરીને લખો.
१. क: मधुरं गायामि ?
अ.काक:
ब.बक:
क.कोकिल: √
ड.चटका
२.मातुल गृहम् શબ્દનો અર્થ શો થાય ?
अ.મામાનું ઘર √
ब.માતાનું ઘર
क.કાકાનું ઘર
ड.દાદાનું ઘર
३. નાના ( માતા ના પિતા ) શબ્દનો અર્થ સંસ્કૃત માં લખો
अ.पितामहम्
ब.मातामहम् √
क.मित्रं गृहम्
ड.मातुलगृहम्
४.कौशल: ___स्मरति ।
अ.मित्रं √
ब.माता
क.भगिनी
ड.पिता
५.अहं नृत्यशालां गच्छाव: સાચું રૂપ લખો.
अ.गच्छन्ति
ब.गच्छामः
क.गच्छामि √
ड.गच्छसि
६.रमा किं करोति ?
अ.भोजनालयं गच्छति
ब.मातामहं नमति
क.प्रार्थनागीतं गायामि √
ड.चित्रं पश्यति
७.क्रीडामि આ શબ્દનો અર્થ શો થાય ?
अ.કરું છું
ब. તરું છું
क. રમું છું √
ड. નમું છું
८.રમતનું મેદાન માટે સંસ્કૃત શબ્દ આપો.
अ.क्रीड़ा
ब.क्रीडामि
क.क्रीड़ाङ्गणम् √
ड.प्राङ्गणम्
९.કયું વાક્ય યોગ્ય નથી ?
अ.अहं तरामि
ब.अहं गच्छामि
क.अहं पठति √
ड.अहं लिखामि
१०.प्रवीण: जलाशये __। ખાલી જગ્યા પૂરો.
अ.तरसि
ब.तरामि
क.तरन्ति
ड.तरति √
प्रश्न – ४ ખરાં ખોટાં જણાવો.
१.तत्र अहम् अभ्यासं करोसि ।
ઉત્તર : ×
२.प्रवीण: जलाशये तरसि ।
ઉત્તર : ×
३.रूपा नृत्यशालां गच्छति ।
ઉત્તર : √
४.प्रकाश: प्रकृति सौंदर्यं पश्यन्ति ।
ઉત્તર : ×
५.रमण: मातरं गायति ।
ઉત્તર : ×
प्रश्न – ५.નીચેના વાક્યોનું સંસ્કૃત કરો.
१.મારું નામ કિશન છે.
ઉત્તર : मम नाम किशन: ।
२.હું પુસ્તક વાંચું છું.
ઉત્તર : अहं पुस्तकं पठामि ।
३.હું ચિત્ર જોવું છું
ઉત્તર : अहं चित्रं पश्यामि ।
४.હું શાળાએ જાઉં છું
ઉત્તર : अहं पाठशालां गच्छामि ।
प्रश्न – ६. નીચે આપેલા પ્રશ્નો વાંચી ઉદાહરણ પ્રમાણે જવાબ લખો.
उदाहरण : भवान् कुत्र गच्छति ?
ઉત્તર : अहं मन्दिरं गच्छामि ।
१.भवान् किं पश्यति ?
ઉત્તર : अहं चित्र पश्यामि ।
२.भवान् किं खादति ?
ઉત્તર : अहं भोजनं खदामि ।
३.भवान् किं करोति ?
ઉત્તર : अहं लेखनं करोमि ।
४.भवान् किं भ्रमामि ?
ઉત્તર : अहम् उपवनं भ्रमामि ।
५.भवान् किं स्मरति ?
ઉત્તર : अहं मित्रं स्मरामि ।
६.भवान् किं लिखति ?
ઉત્તર : अहं पत्रं लिखामि ।
७.भवान् किं गायति ?
ઉત્તર : अहं सुभाषितं गायामि ।
८.भवान् कुत्र खेलति ?
ઉત્તર : अहं क्रीडाङ्गणं खेलामि ।
९.भवान् कुत्र नृत्यति ?
ઉત્તર : अहं नृत्यशालां नृत्यामि ।
१०.भवान् कुत्र तरति ?
ઉત્તર : अहं जलाशये तरामि ।
प्रश्न – ७. નીચેના પ્રશ્નોના ઉત્તર સંસ્કૃત માં આપો.
१. महर्षि: कस्यं नमति ?
ઉત્તર : महर्षि मातामहं नमति ।
२.विद्यालय: માટે સંસ્કૃત સમાનાર્થી શબ્દ આપો.
ઉત્તર : पाठला
३.तत्र માટે સંસ્કૃત વિરુદ્ધાર્થી શબ્દ આપો.
ઉત્તર : अत्र